maandag 6 mei 2019

witte maan

'vandana'
gebed, bede

yā  kundēndu  tuṣāra  hārā  dhavalā
yā  śubhra  vastrāvr̥tā
yā  vīṇā  vārā  ḍaṇḍā  manditākārā
yā  śvētā  padmāsanā
yā  brahmā  acyutaḥ  śaṅkara  prabrithibhiḥ
dēvī  sadā  pūjitā
sā  māma  pātu  sarasvatī  bhagavatī
niśyēśā  jyādyāpaḥ




thou who
as a jasmine flower, the moon
or a snow flake are dressed in white

whose veena sweetens the wind
who are in the white lotus seated
to whom both Brahma and Shankara pray

o Goddess, worshipped eternally allover the world
being the Mother Goddess, Saraswati Bhagavati
please, protect us


Geen opmerkingen:

Een reactie posten